6 अधोलिखितानि वाक्यानि घटनाक्रमनुसारं लिखत्- (a)स्वामी अजीजाय अवकाशस्य पूर्णम धनं ददाति। (b)अजीज: सरल: परिश्रमी च आसीत।
(c)अजीज: पेटिकाम् आनयति।
(d)एकदा स: गृहं गन्तुम् अवकाशं वानछति।
(e)पीड़ित: स्वामी: अत्युच्चै: चीत्करोति।
(f)मक्षिके स्वामिनं दशत:।​