ननदेशानुसाि शब्द रूपाखर् लिखन्तु 1×5=5

।) नदी-- प्रथमा द्ववविने--- नदी-- नद्यौ-- नदद ।

।।) मनत'-- प्रथमा बहुविन--े मतयाः, मत्यो, मनतलभाः।

।।।) किम(् प.ु) -- सप्तमी- द्ववविने--िक्स्मन ्-- ियोाः--'िेषु ।

।v) किम् ( स्त्रीलिंग)-- षष्ठी-- एिविने-'िस्य-- िस्यााः-- िे षाम्।

V) नदी'--पंिमी'-- बहुविने -- नदीलभाः-- नदीभ्याः-- नददभ्याः।​